Saptamo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तमो वर्गः

saptamo vargaḥ

vīryapāramitā
1 | bodhisattvaḥ kathamācarati vīryam | vīryamātmaparobhayalābhāyacedevaṃvidhaṃ vīryaṃ niṣpādayati bodhimārgam | bodhisattvaḥ kāmayate vinetuṃ sattvānāparhatuṃ duḥkhānyācarati tasmādvīryam | vīryamācaransarvādhvasu sarvadotsāhacaryayā saṃgṛhṇāti pariśūddhaṃ brahmacaryaṃ pariharati kausīdyaṃ na ca cittena pramādyati | kṛcchreṣvahitāpakṣavastuṣu sarvadāsya vīryavattayā cittaṃ nāntataḥ pratyāvartata iti bodhisattvasyādi vīryacittam ||
2 | vīryācaraṇena labhate lokacaraṃ lokottaramanuttaraṃ saddharmamityasyātmalābhaḥ | śikṣayati sattvānyenācaraṃtyabhyutsāhena kuśalamiti paralābhaḥ | caritvā bodheḥ samyaghetuṃ sattveṣu pariṇāmyātmanā salābhinaḥ karotītyubhayalābhaḥ | vīryacaryāhetorlabhate paramapariśuddhaṃ satfalamatikramya ca bhūmī ryāvacchīghraṃ pūrayati sambodhimiti niṣpādayati bodhimārgam ||
3 | vīryaṃ dvividham | gavepayatyanuttaraṃ mārgamiti prathamam | paritrātuṃ duḥkhādvipulābhilāpeṇa vīryaṃ janayatīti dvitīyam | pūrayanbodhisattvo daśānusmṛtīrutpādayati bodhicittam | ācarati vīryam | kā daśānusmṛtayaḥ | prathamā buddhānusmṛtiraprameyapuṇyā | dvitīyā dharmānusmṛtiracintyavimuktiḥ | tṛtīyā saṃghānusmṛtiḥ pariśuddhatayā niṣkalaṃkā | caturthī mahāmaitryanusmṛtiḥ sattvavyavasthāpanāya | paṃcamīmahākaruṇānusmṛtirduḥkhataḥ paritrāṇāya | ṣaṣṭhī samyaksamādhiskandhānusmṛtiranurocayituṃ kuśalācaraṇāya | saptamī mithyāsamādhiskandhānusmṛtiruddhartuṃ ( sattvān kuśala- ) mūlaṃ pratyānayanaya | aṣṭamī pretānusmṛtiḥ kṣutpipāsoṣṇatākleśamayī | navamī tiryaganusmṛti dīrghaduḥkhavedanātmikā | daśamī narakānusmṛtirdāhanabharjanavedanātmikā | bodhisattva evaṃ bhāvayati daśānusmṛtīstriratnapuṇyāni | bhāvayeyamahaṃ samyaksamādhi maitrī karuṇāṃ (tatra) sattvānārocayeyamahaṃ mṛṣā dhyāyatastridurgatiduḥkhāduddhareyaṃ nityamahaṃ parirakṣayeyamityevaṃ cintayati | saṃcintayannavikṣitaṃ divānaktaṃ bhāvayati sotsāhaṃ na ca viśrāmyatīti samyaksmṛtitā vīryaṃ samudeti ||
4 | vīryaṃ puna rbodhisattvasya caturvidham | tathāhi | catuḥsamyakpradhāna [ prahāṇa ] mārgamācarato'nutpannānāmakuśalānāṃ dharmāṇāṃ punaranutpādaḥ | utpannānāṃ punarakuśalānāṃ dharmāṇāṃ śīghraṃ samprahāṇam | anutpannānāṃ kuśalānāṃ dharmāṇāmupāyena samutpādaḥ | utpannānāṃ kuśalānāṃ dharmāṇāṃ paripūraṇaṃ saṃvarddhanaṃ ca | evaṃ bodhisattva ācarati catvāri samyakpradhānāni na ca viśrāmyatītyucyate vīryam |
5 | vīryaṃ kṣapayati sarvakleśadhātūnsampravardhayati bodheranuttarāyāḥ samyaghetum | kāyacittamahāduḥkhānyakhilānyapi sahamāno bodhisattvo'vasthāpayitumamilapati sattvānna ca viśrāmyatītyucyate vīryam ||
6 | bodhisattvaḥ vigatakalmapo'cāṭukuṭilaḥ paryavasitamithyāvīrya ācarati samyagvīryam | tathāhi | ācarati śraddhāṃ dānaṃ śīlaṃ kṣāntiṃ dhyānaṃ prajñāṃ maitrī karuṇāṃ muditāmupekṣām | sābhilāṣaṃ karogyakaravaṃ kariṣyāmīti viśvastacittaḥ sarvadācarati vīryam | nānutāpo'sya kuśaladharmeṣu | pradīptaśira iva paritrāyate sattvānna ca cittaṃ parāvartayatītyucyate vīryam ||
7 | kāyajīvitanirapekṣo'pi bodhisattvaḥ paritrātuṃ (sattvān) duḥkhebhyaḥ paripālayatuṃ saddharmaṃ kāyamapekṣate nopekṣata īryāpathaṃ sarvadā bhāvayituṃ kuśaladharmān | kuśaladharmācaraṇakāle na cittena kusīdo bhavati | kāyajīvitavidhāte'pi dharmaṃ na parityajatīti bodhisattvo bodhimārgaṃ caransotsāhamācarati vīryam | kusīdaḥ puruṣo'samartho naikakālaṃ sarvaṃ dadāti na ca śīlamudgṛṇāyi na ca kṣamate duḥkhāni na cācaratyabhyutsāhena vīryam | na ca samādhau smṛtisaṃprajanyacitto bhavati na ca kuśalākuśalaṃ vivinakti | tenocyate dhīryamupādāya ṣaṭpāramitāḥ saṃpravardhanta iti | bodhisattvo mahāsattvaḥ saṃpravardhayati ced vīryaṃ labhate'cirāt samyaksaṃvodhim ||
8 | bodhisattvo mahāniṣpattyutpādena punaścaturvidhaṃ vīryaṃ janayati | tanna prathamamutpādayati mahāniṣpattiṃ dvitīyaṃ saṃgṛhṇāti śūraṃgamaṃ tṛtīyamācarati kuśalamūlaṃ caturthaṃ vinayati sattvān | kathaṃ bodhisattvomahāniṣpattimutpādayati | jātimaraṇeṣu kṣamate'sya cittaṃ na ca gaṇayati kalpasaṃkhyāmaprameyeṣvaparyanteṣu niyutakoṭiśatasahasragaṃgānadībālukāvadasaṃkhyeyeṣu kalpeṣu buddhamārgamudgrahīṣyāmyaklāntacitta ityakusīdasya [ mahā ] niṣpattivīryam | bodhisattvaḥ saṃgṛhṇañchūraṃgamaṃ janayati vīryam trisāhasramahāsāhasro'yaṃ lokadhātuḥ paripūrṇo'nnineti draṣṭuṃ buddhaṃ śrotuṃ dharma sthāpayituṃ sattvānkuśaladharmeṣvatikrāmatyetamagniṃ vinetuṃ sattvān saṃpratiṣṭhāpayati cittaṃ mahākaruṇāyāmiti śūraṃgamavīryam | bodhisattva ācarankuśalaṃmūlaṃ janayati vīryam | utpāditāni sarvāṇi kuśalamūlāni pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau paripūrayituṃ sarvajñatāmiti kuśalamūlācaraṇavīryam | bodhisattvaḥ vinayansattvāñjanayati vīryam | aprameyāḥ sattvabhāvā aparyantā ākāśadhātusamā aparisaṃkhyeyāḥ | bodhisattvaḥ praṇidadhāti yannirvāpayitavyānte yathā na kaścanāvaśiṣyate | nirvāpayituṃ sotsāhamācarati vīryamiti [sattva-] vinayavīryam ||
9 | saṃkṣepata ucyate | bodhisattvo bhāvayati mārgasahāyāṃ puṇyasahāyāmanuttarāṃ prajñām | saṃgṛhṇanbuddhadharmānutpādayati vīryam | aparyantā buddhaguṇāaprameyāḥ | bodhisattvasya mahāsattvasya mahāniṣpatyutpādena janitaṃ vīryamapyeṣamaparyantamaprameyam | bodhisattvo mahāsattvo vīryamācarannaviraktacittobhavatyuddhartuṃ duḥkhānīti pūrayati vīryapāramitām ||
( iti bodhicittotpādasūtraśāstre vīryapāramitā māna saptamo vargaḥ || )